KANCHNAR GUGGUL

Original price was: ₹228.00.Current price is: ₹200.00.

  • -12%
Rated 0 out of 5
(0 customer reviews)

In stock

Kanchnar Guggul काञ्चनारस्य गृह्णीयात् त्वचं पञ्चपलोन्मितम् । नागरस्य कणायाश्च मरिचस्य पलं पलम् ॥ पथ्याबिभीतधात्रीणां पलमर्द्ध पृथक पृथक । वरुणस्याक्षमेकञ्च पत्रकौलात्वचा पुनः।। टङ्कं टड्ङ्क समादाय सर्वाण्येकत्र चूर्ण्यत् । यावच्चूर्णमिदं सर्वं तावनेवात्र गुग्गुलुः ॥ सड्कुट्य सर्वमेकत्र पिण्डं कृत्वा विधारयेत् । गुटिका माषिकाः कृत्वा प्रभाते भक्षयेन्नरः ॥ गलगण्ड जयत्युग्रमपचीमर्बुदानि च । ग्रन्थीन् व्रणानि गुल्मांश्च कुष्ठानि भगन्दर च भगन्दरम् …

Personalize

Description

Kanchnar Guggul

काञ्चनारस्य गृह्णीयात् त्वचं पञ्चपलोन्मितम् ।

नागरस्य कणायाश्च मरिचस्य पलं पलम् ॥

पथ्याबिभीतधात्रीणां पलमर्द्ध पृथक पृथक ।

वरुणस्याक्षमेकञ्च पत्रकौलात्वचा पुनः।।

टङ्कं टड्ङ्क समादाय सर्वाण्येकत्र चूर्ण्यत् ।

यावच्चूर्णमिदं सर्वं तावनेवात्र गुग्गुलुः ॥

सड्कुट्य सर्वमेकत्र पिण्डं कृत्वा विधारयेत् ।

गुटिका माषिकाः कृत्वा प्रभाते भक्षयेन्नरः ॥

गलगण्ड जयत्युग्रमपचीमर्बुदानि च ।

ग्रन्थीन् व्रणानि गुल्मांश्च कुष्ठानि भगन्दर च भगन्दरम् ॥

प्रदेयश्वानुपानार्थं क्वाथो मुण्डितिकाभवः ।

क्वाथः खदिरसारस्य क्वाथः कोष्णोऽभयाभव ॥

भैषज्य रत्नावली गलगण्डादिरोगचिकित्सा ४४/६४-६९

 

Definition-

Kanchnar Guggul is a preparation made with the ingredients in the Formulation composition given below with Guggul as the basic ingredient.

Ingredients

S.No.HerbsLatin NamePart UsedQuantity
1KanchnarBauhinia variegataSt. Bk.480 g
2HaritakiTerminalia chebulaP.96 g
3BibhitakiTerminalia bellericaP.96 g
4AmlakiPhyllanthus emblicaP.96 g
5SunthiZingiber officinaleRz.48 g
6MarichaPiper nigrumFr.48 g
7PippaliPiper longumFr.48 g
8VarunaCrataeva nurvalaSt. Bk.48 g
9ElaElettaria cardamomumSd.12 g
10TvakCinnamomum zeylanicumSt. Bk.12 g
11TejapatraCinnamomum tamalaLf.12 g
12GuggulCommiphora wightii996 g

Uses-

Gulma (abdominal lump), Gandmala (cervical lymphadenitis), Apachi (chronic lymphadenopathy), Granthi (cyst), Vrana (ulcer), Kustha (diseases of skin), Bhagandara (fistula-in-ano), Salipada (filariasis).

 

Dosage & Anupan-

2-3 g twice a day with luke warm water.

Side effects-

It cause Digestive issues, Hormonal Imbalance or Allergic Reactions if taken in excessive amount.

Shelf life-

2 – 5 years from manufacture date.

Reference –

  1. Bhaisajya Ratanavali- Galgandadirog Chikitsa
  2. Ayurveda Sar Sangrah
  3. API vol II

Related Articles-

  1. Cytotoxic and antiproliferative activity of kanchnar guggul, an Ayurvedic formulation- https://pubmed.ncbi.nlm.nih.gov/30337271/#:~:text=Objective%3A%20Kanchnar%20guggulu%20is%20a,of%20kanchnar%20guggulu%20was%20prepared.

2.Action of Kanchnar Guggul in the management of Galganda (Hypothyroidism)- https://www.researchgate.net/publication/369471533_ACTION_OF_KANCHANAR_GUGGULU_IN_THE_MANAGEMENT_OF_GALGANDA_HYPOTHYROIDISM_A_REVIEW

0 reviews for KANCHNAR GUGGUL

There are no reviews yet.

Be the first to review “KANCHNAR GUGGUL”

Your email address will not be published. Required fields are marked *