admin added new product
₹228.00SOOT SEKHAR RASशुद्धं सूतं मृतं स्वर्णं टङ्कणं वत्सनागकम् ।व्योषमुन्मत्तबीजं च गन्धकं ताम्रभस्मकम् ||१||चतुर्जातं शङ्खभस्म बिल्वमज्जा कचोरकम् ।सर्वं समं क्षिपेत्खल्वे मर्चं भृङ्गरसैर्दिनम् ।।२।।गुञ्जामात्रां वटीं कृत्वा द्विगुञ्जे मधुसर्पिषी ।भक्षयेदम्लपित्तघ्नो वान्तिशूलामयापहः । । ३ । ।पञ्च गुल्मान्पञ्च...
admin added new product
₹240.00LAXMIVILAS RASकुष्ठमष्टादशाख्यञ्च प्रमेहान् विंशतिं तथा ।नाडीव्रणं व्रणं घोरं गुदामयभगन्दरम् ।।६० ।।श्लीपदं कफवातोत्थं रक्तमांसाश्रितञ्च यत् ।मेदोगतं धातुगतं चिरजं कुलसम्भवम् । । ६१ ।।गलशोथमन्त्रवृद्धिमतीसारं सुदारुणम् ।आमवातं सर्वरूपं जिह्वास्तम्भं गलग्रहम् । ६२ ।।उदरं कर्णनासाक्षिमुखवैकृत्यमेव च ।कासपीनसयक्ष्मार्शः स्थौल्यदौर्गन्ध्यनाशनः...
admin added new product
₹180.00PUNARNAVADI MANDOOR पुनर्नवा त्रिवृद् व्योषविडङ्गं दारु चित्रकम् ।।९३।। कुष्ठं हरिद्रे त्रिफला दन्ती चव्यं कलिङ्गकाः । पिप्पली पिप्पलीमूलं मुस्तं चेति पलोन्मितम् ।।९४।। मण्डूरं द्विगुणं चूर्णाद् गोमूत्रे द्व्याढके पचेत् । कोलवद् गुटिकाः कृत्वा तक्रेणालोड्य ना पिबेत् ।।९५।। ताः पाण्डुरोगान् प्लीहानमर्शासि विषमज्वरम्। श्वयथुं ग्रहणीदोषं...
admin added new product
₹180.00AROGYAVARDHANI VATIरसगन्धकलोहाभ्रशुल्बभस्म समांशकम् ।त्रिफला द्विगुणा प्रोक्ता त्रिगुणञ्च शिलाजतु ।।१०६ ।।चतुर्गुणं पुरं शुद्धं चित्रमूलं च तत्समम् ।तिक्ता सर्वसमा ज्ञेया सर्व सञ्चूर्ण्य यत्नतः ।।१०७ ।।निम्बवृक्षदलाम्भोभिर्मर्दयेद्विदिनावधि ।ततश्च वटिका कार्या राजकोलफलोपमा ।।१०८ ।।मण्डलं सेविता सैषा हन्ति कुष्ठान्यशेषतः ।वातपित्तकफोद्भूताञ्ज्वरान्नानाप्रकारजान्...
admin added new product
₹108.00SANJEEVANI VATIविडङ्गं नागरं कृष्णा पथ्यामलबिभीतकम् ।।१८।। वचा गुडूची भल्लातं सविषं चात्र योजयेत्। एतानि समभागानि गोमूत्रेणैव पेषयेत् ।।१९ ।। गुञ्जाभा गुटिका कार्या दद्यादार्द्रकजै रसैः। एकामजीर्णगुल्मेषु द्वे विषूच्यां प्रदापयेत् ।।२०।। तिस्रश्च सर्पदष्टे तु चतस्रः सान्निपातके। वटी सञ्जीवनी नाम्ना सञ्जीवयति मानवम् ।।२१।। (शार्ङ्गधरसंहिता, मध्यमखण्ड,...
- Load More Posts