KAISOR GUGGUL

Original price was: ₹228.00.Current price is: ₹200.00.

  • -12%
Rated 0 out of 5
(0 customer reviews)

In stock

KAISOR GUGGUL त्रिफलायास्त्रय: प्रस्था. प्रस्थैका चामृता भवेत् ॥ संकुट्य लोहपात्रे तु सार्धद्रोणाम्बुना पचेत् । जलमर्धश्रृतं जात्वा गृहणीयात् वस्त्रगालितम् ॥ ततः क्वाथे क्षिपेच्छुद्धं गुग्गुलुं प्रस्थसम्मितम् । पुनः पचेदय: पात्रे दर्व्या सड्घट्टयेन्मुहः ॥ सान्द्रीभूतं च तं जञात्वा गुडपाकसमाकृतिम्। चूर्णीकृत्य ततस्तस्र द्रव्याणीमानि निक्षिपेत्। त्रिफला द्विपला जेया गुडूची पलिका मता। षडक्षंत्र्यूषणं प्रोक्तं विडङ्गानां पलार्धकम्। दन्ती कर्षमिता कार्या त्रिवृत्कर्षमिता स्मृता …

Description

KAISOR GUGGUL

त्रिफलायास्त्रय: प्रस्था. प्रस्थैका चामृता भवेत् ॥
संकुट्य लोहपात्रे तु सार्धद्रोणाम्बुना पचेत् ।
जलमर्धश्रृतं जात्वा गृहणीयात् वस्त्रगालितम् ॥
ततः क्वाथे क्षिपेच्छुद्धं गुग्गुलुं प्रस्थसम्मितम् ।
पुनः पचेदय: पात्रे दर्व्या सड्घट्टयेन्मुहः ॥
सान्द्रीभूतं च तं जञात्वा गुडपाकसमाकृतिम्।
चूर्णीकृत्य ततस्तस्र द्रव्याणीमानि निक्षिपेत्।
त्रिफला द्विपला जेया गुडूची पलिका मता।
षडक्षंत्र्यूषणं प्रोक्तं विडङ्गानां पलार्धकम्।
दन्ती कर्षमिता कार्या त्रिवृत्कर्षमिता स्मृता ।
ततः पिण्डीकृतं सर्व घृतपात्रे विनिक्षिपेत् ॥
गुटिका. शाणमात्रेण युञ्ज्याद् दोषाद्यपेक्षया ।
अनुपाने भिषग्दद्यात् कोष्णं नीरं पयोडथवा ॥
मञ्जिष्ठादि श्रृतं वाडपि युक्तियुक्तमतः परम्।
जयेत्सर्वाणि कुष्ठानि वातरक्तं त्रिदोषजम् ॥
सर्वव्रणांश्च गुल्मांश्च प्रमेहपिडिकास्तथा।
प्रमेहोदरमन्दाग्नि कासश्वयथुपाण्डुजान् ॥
हन्ति सर्वामयान्नित्योपयुक्तो रसायन: ।
केशोरकाभिधानोडय गुग्गुलु: कान्तिकारक: ॥
वासादिना नेत्रगदान् गुल्मादीन् वरुणादिना ।
क्वाथेन खदिरस्यापि व्रणकृष्ठानि नाशयेत् ॥
अम्लं तीक्ष्णमजीर्णं च व्यवायं श्रममातपम् ।
मद्यं रोषं त्यजेत् सम्यग्गुणार्थी पुरसेवक: ॥
शारंग्धर संहिता मध्यम खण्ड ७ ७०-८१

KAISOR GUGGUL

 

Definition-

Kaisor Guggul is a  preparation made with the ingredients in the formulation composition given below with Guggul as the basic ingredient.

Ingredients –

S.No.HerbsLatin NamePart UsedQuantity
1GuggulCommiphora wightiiExd.768 g
2HaritakiTerminalia chebulaP.256 g
3BibhitakiTerminalia bellericaP.256 g
4AmlakiPhyllanthus emblicaP.256 g
5GuduchiTinospora cordifoliaSt.1.54 kg
6Water for decoction12.29 L reduced to 6.14 L
7SunthiZingiber officinaleRz.24 g
8MarichPiper nigrumFr.24 g
9PippaliPiper longumFr.24 g
10VidangEmbelia ribesFr.24 g
11TrivrtOperculina turpethumRt.12 g
12DantiBaliospermum montanumRt.12 g
13GoghritaClarified butter from cow’s milk384 g

Uses-

Mandagni (Dyspepsia), Vibandha (Constipation), Vatarakta (Gout), Pramehapidika (Diabetic carbuncle), Vrana (Ulcer), Kasa (Cough), Kustha (Diseases of Skin), Gulma (Abdominal lump), Pandu (Anaemia), Meha (Excessive flow of urine), Jradosh (Geriatric disorder).

Dosage & Anupan-

2 – 3 g daily in divided doses with water or directed by Ayurveda Consultant.

Side effects-

It’s side effects includes Diarrhea, Bloating, Acidity, Abdominal pain if taken in excessive amount.

Shelf Life-

If store in tightly pack containers it last upto 2 years.

Reference-

  1. Sarangdhar Samhita, Madhyam Khand
  2. Ayurveda Sar Sangrah
  3. API Vol II monograph

Related Articles-

1.A comparative study of Kaisor Guggul and Amrita Guggul in the management of Utthana Vatarakta- https://www.ncbi.nlm.nih.gov/pmc/articles/PMC3202258/#:~:text=Thus%2C%20Kaishora%20guggulu%20and%20Amrita,difference%20in%20local%20color%20changes.

2.An ayurvedic polyherbal formulation Kaisor Guggul- https://www.researchgate.net/publication/285511210_An_ayurvedic_polyherbal_formulation_Kaishore_Guggulu

0 reviews for KAISOR GUGGUL

There are no reviews yet.

Be the first to review “KAISOR GUGGUL”

Your email address will not be published. Required fields are marked *