MAHA YOGRAJ GUGGULU

408.00

Rated 0 out of 5
(0 customer reviews)

In stock

MAHA YOGRAJ GUGGULU नागरं पिप्पलीमूलं पिप्पली चव्यचित्रकौ ।।५६। भृष्टं हिङ्ग्वजमोदा च सर्षपो जीरकद्वयम् । रेणुकेन्द्रयवाः पाठा विडङ्गं गजपिप्पली ।।५७।। कटुकातिविषा भाड्र्गी वचामूर्वे त्रिभागतः । प्रत्येकं शाणिकानि स्युर्द्रव्याणीमानि विंशति : ।।५८।। द्रव्येभ्यः सकलेभ्यश्च त्रिफला द्विगुणा भवेत् । एभिश्चूर्णीकृतैः स्वैः समो देयश्च गुग्गुलुः ॥५९॥ वङ्गं रौप्यं च नागं च लोहसारस्तथाभ्रकम् । मण्डूरं रससिन्दूरं प्रत्येकं पलसम्मितम् ।।६०।। गुडपाकसमं …

Description

MAHA YOGRAJ GUGGULU

नागरं पिप्पलीमूलं पिप्पली चव्यचित्रकौ ।।५६।
भृष्टं हिङ्ग्वजमोदा च सर्षपो जीरकद्वयम् ।
रेणुकेन्द्रयवाः पाठा विडङ्गं गजपिप्पली ।।५७।।
कटुकातिविषा भाड्र्गी वचामूर्वे त्रिभागतः ।
प्रत्येकं शाणिकानि स्युर्द्रव्याणीमानि विंशति : ।।५८।।
द्रव्येभ्यः सकलेभ्यश्च त्रिफला द्विगुणा भवेत् ।
एभिश्चूर्णीकृतैः स्वैः समो देयश्च गुग्गुलुः ॥५९॥
वङ्गं रौप्यं च नागं च लोहसारस्तथाभ्रकम् ।
मण्डूरं रससिन्दूरं प्रत्येकं पलसम्मितम् ।।६०।।
गुडपाकसमं कृत्वा दद्यादैतद् यथोचितम्।
एकपिण्डं ततः कृत्वा धारयेद् घृतभाजने।।६१॥
गुटिका: शाणमात्रास्तु कृत्वा ग्राह्या यथोचिताः।
गुग्गुलुर्योगराजोऽयं त्रिदोषघ्नो रसायन: ॥६२॥
मैथुनाहारपानानां त्यागो नैवात्र विद्यते।
सर्वान् वातामयान् कुष्ठानर्शासि ग्रहणीगदम् ।।६३।।
प्रमेहं वातरक्तं च नाभिशूलं भगन्दरम्।
उदावर्त क्षयं गुल्ममपस्मारमुरोग्रहम् ।।६४।।
मन्दाग्निं श्वासकासांश्च नाशयेदरुचिं तथा।
रेतोदोषहर: पुंसां रजोदोषहरः स्त्रियाम् ।६५॥
पुंसामपत्यजनको वन्ध्यानां गर्भदस्तथा।
रास्नादिक्वाथसंयुक्तो विविधं हन्ति मारुतम् ।।६६ ।।
काकोल्यादिशृतात् पित्तं कफमारग्वधादिना।
दार्वीशृतेन मेहांश्च गोमूत्रेण च पाण्डुताम् ।।६७।
मेदोवृद्धिं च मधुना कुष्ठं निम्बशृतेन वा।
छिन्नाक्वाथेन वातास्त्रं शोथं शूलं कणाशृतात्।।६८।।
पाटलाक्वाथसहितो विषं मूषकजं जयेत्।
त्रिफलाक्वाथसहितो नेत्रार्ति हन्ति दारुणाम्।।६९।।
पुनर्नवादिक्वाथेन हन्यात् सर्वोदराण्यपि।
(शाङ्र्गधरसंहिता, मध्यमखण्ड, अध्याय ७; ५६-६९ १/२)

MAHAYOGRAJ GUGGUL

Definition-

Mahayograj Guggul is a preparation made with the ingredients in Formulation composition given below with Guggul as the basic ingredient.

Ingredients-

S.No.HerbsLatin NamePart UsedQuantity
1SunthiZingiber officinale Rosc.Rz.3 g
2PippaliPiper longum Linn.Fr.3 g
3PippalimulaPiper longum Linn.Rt.3 g
4ChavyaPiper retrofractum Vahl.St.3 g
5ChitrakaPlumbago zeylanica Linn.Rt.3 g
6Hinga bhartaFerula narthex Bioss.Exd.3 g
7AjamodaTrachyspermum ammiFr.3 g
8SarsapaBrassica campestris Linn.Sd.3 g
9Sweta JirakaCuminum cyminum Linn.Fr.3 g
10Krisna JirakaCarum carvi Linn.Fr.3 g
11RenukaVitex negundo Linn.Sd.3 g
12KutjaHolarrhena antidysentericaSd.3 g
13PathaCissampelos pareira Linn.Rt.3 g
14VidangaEmbelia ribesFr.3 g
15GajapippaliScindapsis officinalisFr.3 g
16KatukaPicrorhiza kurroaRt./Rz.3 g
17AtivisaAconitum heterophyllumRt.3 g
18BharangiClerodendrum serratumRt.3 g
19VachaAcorus calamus Linn.Rz.3 g
20MurvaMarsdenia tenacissimaRt.3 g
21HaritakiTerminalia chebula Retz.P.40 g
22BibhitakiTerminalia belliricaP.40 g
23AmalakiPhyllanthus emblica Linn.P.40 g
24GugguluCommiphora wightiiExd.180 g
25Vanga BhasmaTin48 g
26Rajat BhasmaSilver48 g
27Naga BhasmaLead48 g
28Loha BhasmaIron48 g
29Abhraka BhasmaMica48 g
30Mandura BhasmaIron Oxide48 g
31Rasa SinduraMercuric Sulfide48 g

Uses-

Gulma (Abdominal lump), Udavarta (Condition in which threre is upward movement of vayu), Vataroga (Disease due to Vata dosha), Prameha (Urinary disorders), Bhagandara (Fistula-in-ano), Vatarakta (Gout), Kustha (Diseases of skin), Arsa (Haemorrhoids), Grahani (Malabsorption syndrome), Nabhi shoola (Pain in umbilical region), Apasmara (Epilepsy), Urograha (Stiffness and Tightness in the chest), Mandagni (Impaired Digestive fire), Svasa (Dyspnoea/Asthma), Kasa (Cough), Aruchi (Tastelessness), Sukra Dosha (Vitiation of semen), Rajodosha (Menstrual disorder), Sotha (Inflammation), Vandhyatva (Infertility), Soola (Colicky Pain), Pandu (Anaemia), Medovridhi (Obesity), Musika Visha (Rat poisoning), Netraroga (Eye disorder), Udara roga (Diseases of abdomen/enlargement of Abdomen).

Dosage & Anupan-

1 – 2 g daily in divided doses with water or directed by Ayurveda Consultant.

Side Effects-

Generally Ayurvedic medicines don’t have any side effects but it may cause Diarrhea, Bloating, Acidity, Abdominal pain if taken in excessive amount.

Shelf Life-

If store in tightly pack containers it last upto 2 years.

Reference-

1.Sarandhar Samhita, Madhyam Khand

2.Ayurveda Sar Sangrah

3.API vol II

Related Articles-

1.Mahayograj guggul: Heavy metal estimation and safety studies- https://www.ncbi.nlm.nih.gov/pmc/articles/PMC2996572/

2.Mahayograj guggul- https://www.researchgate.net/publication/49694807_Mahayograj_guggulu_Heavy_metal_estimation_and_safety_studies

0 reviews for MAHA YOGRAJ GUGGULU

There are no reviews yet.

Be the first to review “MAHA YOGRAJ GUGGULU”

Your email address will not be published. Required fields are marked *