• Profile picture of admin

    admin added new product

    120.00

    CHITRAKADI VATI

    CHITRAKADI VATIचित्रकं पिप्पलीमूलं द्वौ क्षारौ लवणानि च ।व्योषं हिङ्ग्वजमोदां च चव्यं चैकत्र चूर्णयेत् ।। ९६ ।।गुटिका मातुलुङ्गस्य दाडिमस्य रसेन वा ।कृता विपाचयत्यामं दीपयत्याशु चानलम् । । ९७ ।।(चरकसंहिता, चिकित्सास्थान, अध्याय १५; ९६-९७)Definition- Chitrakadi Vati is...

  • Profile picture of admin

    admin added new product

    192.00

    GANDHAK RASAYAN

    GANDHAK RASAYANशुद्धो बलिर्गोपयसा विभाव्य ततश्चतुर्जातगुडूचिकाभिः ।पथ्याक्षधात्र्यौषधभृंगराजैर्भाव्योऽष्टवारं पृथगार्द्रकेण । ।शुद्धे सितां योजयतुल्यभागां रसायनं गन्धकराजसंज्ञम् ।।कर्षोन्मितं सेवितमेति मर्त्यो वीर्यं च पुष्टिं दृढदेहवह्निम् ।।कण्डूं च कुष्ठं विषदोषमुग्रं मासद्वयेनेह जयेत्प्रयोगः ।घोरातिसारं ग्रहणीगदं च हरेच्च रक्तं दृढशूलयुक्तम् ।।जीर्णज्वरे मेहगणे...

  • Profile picture of admin

    admin added new product

    180.00

    SHANKH VATI

    SHANKH VATIचिञ्चाक्षारपलं पटुव्रजपलं निम्बूरसे कल्कितम् ।तस्मिन् शङ्खपलं प्रतप्तमसकृत् संस्थाप्य शीर्णावधि ।। १८२ ।।हिगुव्योषपलं रसामृतवली निक्षिप्य निष्कांशिकाः ।बद्ध्वा शङ्खवटी क्षयग्रहणिकारुक्पक्तिशूलादिषु । । १८३ । ।(भैषज्यरत्नावली, अग्निमान्द्यादिरोगाधिकार; १८२-१८३)Definition- Shankh Vati is an Ayurvedic herbal preparation primarily used...

  • Profile picture of admin

    admin added new product

    210.00

    TRIBHUVAN KIRTI RAS

    TRIBHUVAN KIRTI RASहिंङ्गुलं च विषं व्योषं टङ्कणं मागधीशिफाम् ।सञ्चूर्ण्य भावयेत् त्रिधा सुरसार्द्रकहेमभिः ||८०||निर्गुण्डीस्वरसेनापि रसस्त्रैलोक्यकीर्तिकः ।विनाशयेज्ज्वरान् सर्वाननुपानविशेषतः । । ८१ । ।(रसामृत, रसयोगविज्ञानीय, अध्याय ९; ८०-८१)Definition- Tribhuvankirti Ras is a classical Ayurvedic formulation that combines herbal...

  • Profile picture of admin

    admin added new product

    156.00

    GILOY GHAN VATI

    GILOY GHAN VATIगुडूची कटुका तिक्ता स्वादुपाका रसायन।।(भावप्रकाश निघण्टु, गुडूच्यादिवर्ग)Definition- Giloyghan Vati is an Ayurvedic formulation known for its numerous health benefits, primarily derived from the herb Giloy (Tinospora cordifolia).Ingredients- Herbs              Latin...

  • Load More Posts